References

RHT, 10, 1.2
  vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /Context
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Context
RHT, 3, 3.2
  na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //Context
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Context
RHT, 5, 2.2
  ekībhāvena vinā na jīryate tena sā kāryā //Context
RHT, 5, 7.2
  mākṣikasatvena vinā tridinaṃ nihitena raktena //Context
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Context