References

ÅK, 1, 26, 27.2
  pātanaiśca vinā sūto nitarāṃ doṣamṛcchati //Context
ÅK, 2, 1, 204.1
  yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /Context
ÅK, 2, 1, 353.1
  kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /Context
RAdhy, 1, 309.1
  ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā /Context
RAdhy, 1, 476.1
  bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /Context
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Context
RArṇ, 1, 55.1
  gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /Context
RArṇ, 11, 217.2
  krāmaṇena vinā sūto na kramet na ca vedhayet /Context
RArṇ, 6, 56.1
  kāntalohaṃ vinā sūto dehe na krāmati kvacit /Context
RArṇ, 6, 57.1
  na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /Context
RājNigh, 13, 40.1
  na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /Context
RājNigh, 13, 40.1
  na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /Context
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Context
RCint, 3, 91.1
  vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /Context
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Context
RCint, 6, 38.1
  na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /Context
RCint, 6, 38.1
  na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /Context
RCint, 6, 39.1
  capalena vinā lauhaṃ yaḥ karoti pumāniha /Context
RCint, 7, 71.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Context
RCint, 8, 60.1
  sukhopāyena he nātha śastrakṣārāgnibhirvinā /Context
RCūM, 10, 54.2
  vinā śambhoḥ prasādena na sidhyanti kathañcana //Context
RCūM, 12, 23.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Context
RCūM, 12, 56.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Context
RCūM, 13, 51.3
  bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam //Context
RCūM, 14, 25.1
  vinā bilvaphalaṃ cātra sarvamanyat praśasyate /Context
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Context
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Context
RCūM, 14, 177.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Context
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Context
RCūM, 15, 65.2
  vinā bhāgyena tapasā prasādeneśvarasya ca //Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 16, 4.1
  ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /Context
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Context
RCūM, 4, 5.2
  viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //Context
RCūM, 5, 27.2
  pātanaiśca vinā sūto na tarāṃ doṣamujhati //Context
RHT, 10, 1.2
  vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /Context
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Context
RHT, 3, 3.2
  na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //Context
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Context
RHT, 5, 2.2
  ekībhāvena vinā na jīryate tena sā kāryā //Context
RHT, 5, 7.2
  mākṣikasatvena vinā tridinaṃ nihitena raktena //Context
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Context
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Context
RMañj, 1, 9.1
  gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /Context
RMañj, 1, 35.2
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //Context
RMañj, 2, 37.2
  vināpi svarṇarājena munibhiḥ parikīrtitam //Context
RMañj, 3, 100.3
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Context
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Context
RPSudh, 6, 53.2
  gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RRÅ, R.kh., 6, 42.2
  anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham //Context
RRÅ, R.kh., 7, 29.2
  na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ //Context
RRÅ, V.kh., 1, 11.2
  na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //Context
RRÅ, V.kh., 1, 11.2
  na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //Context
RRÅ, V.kh., 1, 74.1
  anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā /Context
RRÅ, V.kh., 10, 53.1
  krāmaṇena vinā sūto na krameddehalohayoḥ /Context
RRÅ, V.kh., 16, 52.2
  cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //Context
RRÅ, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Context
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Context
RRÅ, V.kh., 4, 48.1
  yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /Context
RRÅ, V.kh., 9, 53.2
  pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //Context
RRS, 11, 85.2
  vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //Context
RRS, 2, 50.2
  vinā śaṃbhoḥ prasādena na sidhyanti kadācana //Context
RRS, 4, 30.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Context
RRS, 4, 62.2
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Context
RRS, 5, 173.2
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //Context
RRS, 5, 208.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Context
RRS, 7, 16.0
  kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //Context
RSK, 1, 13.1
  guruśāstraṃ parityajya vinā jāritagandhakāt /Context
RSK, 2, 3.2
  ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //Context