Fundstellen

ÅK, 1, 26, 32.1
  ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
ÅK, 1, 26, 44.1
  khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ /Kontext
ÅK, 1, 26, 44.2
  sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca //Kontext
ÅK, 1, 26, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
ÅK, 1, 26, 49.2
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
ÅK, 1, 26, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
ÅK, 1, 26, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
ÅK, 1, 26, 65.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext
ÅK, 1, 26, 172.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
RCūM, 10, 123.1
  sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /Kontext
RCūM, 11, 36.2
  sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //Kontext
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Kontext
RCūM, 16, 62.2
  triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam //Kontext
RCūM, 5, 32.1
  ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
RCūM, 5, 44.1
  khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ /Kontext
RCūM, 5, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
RCūM, 5, 49.2
  nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
RCūM, 5, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
RCūM, 5, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
RCūM, 5, 66.2
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //Kontext
RCūM, 5, 121.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
RKDh, 1, 1, 65.5
  nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam //Kontext
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Kontext
RKDh, 1, 1, 96.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RKDh, 1, 1, 96.2
  mallapālikayormadhye mṛdā samyaṅnirudhya ca //Kontext
RPSudh, 10, 24.1
  nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt /Kontext
RRS, 10, 26.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
RRS, 2, 157.2
  sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //Kontext
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Kontext
RRS, 9, 52.1
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /Kontext
RRS, 9, 54.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RRS, 9, 54.2
  mallapālikayormadhye mṛdā samyaṅ nirudhya ca //Kontext
RRS, 9, 58.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
RRS, 9, 66.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext