Fundstellen

RCūM, 10, 123.2
  mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham //Kontext
RCūM, 3, 11.2
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 65.1
  śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /Kontext
RCūM, 5, 102.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /Kontext
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Kontext
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Kontext
RCūM, 5, 140.1
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /Kontext