Fundstellen

RRÅ, R.kh., 3, 24.1
  śākavṛkṣasya pakvāni phalānyādāya śodhayet /Kontext
RRÅ, R.kh., 4, 7.1
  adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /Kontext
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Kontext
RRÅ, R.kh., 8, 15.1
  ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /Kontext
RRÅ, V.kh., 10, 72.1
  etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /Kontext
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Kontext
RRÅ, V.kh., 11, 24.1
  ādāya mardayettadvattāmracūrṇena saṃyutam /Kontext
RRÅ, V.kh., 12, 76.1
  kapotākhyapuṭaikena tamādāyātha mardayet /Kontext
RRÅ, V.kh., 13, 12.1
  samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam /Kontext
RRÅ, V.kh., 13, 12.2
  vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Kontext
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 15, 38.1
  vṛṣasya mūtramādāya gajasya mahiṣasya vā /Kontext
RRÅ, V.kh., 2, 36.2
  ādāya pūrvajaṃ vajratāle matkuṇapeṣite //Kontext
RRÅ, V.kh., 20, 25.2
  tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //Kontext
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Kontext
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Kontext
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
RRÅ, V.kh., 4, 72.2
  kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //Kontext
RRÅ, V.kh., 4, 140.2
  kartavyaṃ pūrvavatprājñaistamādāya vimardayet //Kontext
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Kontext
RRÅ, V.kh., 6, 1.1
  nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /Kontext
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Kontext
RRÅ, V.kh., 8, 142.1
  phaṭkarīcūrṇamādāya kharpare hyadharottaram /Kontext
RRÅ, V.kh., 8, 143.1
  ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /Kontext
RRÅ, V.kh., 9, 122.1
  etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /Kontext