References

ÅK, 2, 1, 21.1
  tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /Context
ÅK, 2, 1, 26.1
  ādāya matsyapittena saptadhā bhāvyamātape /Context
ÅK, 2, 1, 30.1
  tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /Context
ÅK, 2, 1, 42.2
  na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //Context
ÅK, 2, 1, 113.2
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //Context
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Context
RAdhy, 1, 456.1
  ādatte niyataṃ velaṃ valistasya na jāyate /Context
RArṇ, 11, 84.1
  mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /Context
RArṇ, 12, 103.1
  lāṅgalīkandamādāya karkoṭīkandameva ca /Context
RArṇ, 12, 125.1
  tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /Context
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Context
RArṇ, 12, 130.1
  tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /Context
RArṇ, 12, 227.1
  viṣapānīyam ādāya yavāgau vartitaṃ śubham /Context
RArṇ, 12, 228.1
  viṣapānīyam ādāya prakṣipecca rasottame /Context
RArṇ, 12, 252.1
  nirvāte toyamādāya añjalitritayaṃ pibet /Context
RArṇ, 12, 255.1
  athavodakamādāya pāradaṃ ca manaḥśilām /Context
RArṇ, 15, 12.2
  ādau susvinnam ādāya pale palaśataṃ kṣipet //Context
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Context
RCint, 4, 32.1
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa /Context
RCint, 7, 90.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Context
RCint, 8, 31.1
  piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /Context
RCint, 8, 62.1
  pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /Context
RCint, 8, 107.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //Context
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Context
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Context
RCint, 8, 262.1
  etadaṣṭakamādāya pṛthak pañcapalonmitam /Context
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Context
RCūM, 10, 124.1
  patitaṃ sthālikānīre sattvamādāya yojayet /Context
RCūM, 11, 48.2
  mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //Context
RCūM, 14, 111.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Context
RCūM, 14, 226.1
  tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /Context
RHT, 5, 9.2
  tasyoparyādeyā kaṭorikā cāṅgulotsedhā //Context
RKDh, 1, 1, 33.1
  kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /Context
RKDh, 1, 1, 38.1
  ādadīta tatas tasminnauṣadhāni nidhāpayet /Context
RKDh, 1, 2, 47.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam //Context
RKDh, 1, 2, 60.8
  na nyūnādhikamādadyādanyathā doṣakṛdbhavet /Context
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Context
RMañj, 3, 66.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RMañj, 6, 9.2
  ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //Context
RMañj, 6, 237.2
  ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //Context
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Context
RRÅ, R.kh., 3, 24.1
  śākavṛkṣasya pakvāni phalānyādāya śodhayet /Context
RRÅ, R.kh., 4, 7.1
  adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /Context
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Context
RRÅ, R.kh., 8, 15.1
  ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /Context
RRÅ, V.kh., 10, 72.1
  etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /Context
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Context
RRÅ, V.kh., 11, 24.1
  ādāya mardayettadvattāmracūrṇena saṃyutam /Context
RRÅ, V.kh., 12, 76.1
  kapotākhyapuṭaikena tamādāyātha mardayet /Context
RRÅ, V.kh., 13, 12.1
  samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam /Context
RRÅ, V.kh., 13, 12.2
  vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //Context
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Context
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 15, 38.1
  vṛṣasya mūtramādāya gajasya mahiṣasya vā /Context
RRÅ, V.kh., 2, 36.2
  ādāya pūrvajaṃ vajratāle matkuṇapeṣite //Context
RRÅ, V.kh., 20, 25.2
  tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //Context
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Context
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Context
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Context
RRÅ, V.kh., 4, 72.2
  kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //Context
RRÅ, V.kh., 4, 140.2
  kartavyaṃ pūrvavatprājñaistamādāya vimardayet //Context
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Context
RRÅ, V.kh., 6, 1.1
  nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /Context
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Context
RRÅ, V.kh., 8, 142.1
  phaṭkarīcūrṇamādāya kharpare hyadharottaram /Context
RRÅ, V.kh., 8, 143.1
  ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /Context
RRÅ, V.kh., 9, 122.1
  etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /Context
RRS, 10, 73.2
  etebhyastailamādāya rasakarmaṇi yojayet //Context
RRS, 11, 26.2
  sarvopaskaramādāya rasakarma samārabhet //Context
RRS, 2, 158.2
  patitaṃ sthālikānīre sattvamādāya yojayet //Context
RRS, 3, 90.3
  mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane //Context
RRS, 5, 123.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Context
RRS, 5, 234.3
  tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //Context
ŚdhSaṃh, 2, 12, 165.2
  dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //Context
ŚdhSaṃh, 2, 12, 198.2
  ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam //Context