Fundstellen

KaiNigh, 2, 12.2
  nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //Kontext
MPālNigh, 4, 8.2
  ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit //Kontext
RCint, 8, 79.1
  śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ /Kontext
RCint, 8, 203.1
  śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu /Kontext
RCūM, 10, 127.2
  paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca //Kontext
RCūM, 14, 159.2
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram //Kontext
RRS, 2, 162.1
  pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /Kontext
RRS, 5, 188.2
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram //Kontext