RPSudh, 1, 102.1 |
abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Kontext |
RPSudh, 1, 112.2 |
tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Kontext |
RPSudh, 1, 113.2 |
aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // | Kontext |
RPSudh, 1, 115.1 |
samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Kontext |
RPSudh, 1, 117.2 |
ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Kontext |
RPSudh, 1, 119.0 |
anenaiva prakāreṇa sarvalohāni jārayet // | Kontext |
RPSudh, 1, 123.1 |
śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / | Kontext |
RPSudh, 1, 130.2 |
prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // | Kontext |
RPSudh, 1, 131.1 |
no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet / | Kontext |
RPSudh, 2, 7.2 |
śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Kontext |
RPSudh, 2, 18.1 |
śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Kontext |
RPSudh, 6, 79.2 |
yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // | Kontext |