RRS, 10, 49.2 | |
jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Kontext |
RRS, 11, 86.1 | |
ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Kontext |
RRS, 11, 101.2 | |
nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // | Kontext |
RRS, 2, 98.2 | |
vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // | Kontext |
RRS, 3, 165.1 | |
saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / | Kontext |
RRS, 9, 26.2 | |
somānalam idaṃ proktaṃ jārayedgaganādikam // | Kontext |
RRS, 9, 55.2 | |
iṣṭikāyantram etat syād gandhakaṃ tena jārayet // | Kontext |