References

RAdhy, 1, 52.3
  vastrāntāni mṛdā limpej jāritānīva bundhake //Context
RAdhy, 1, 119.2
  palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam //Context
RAdhy, 1, 120.1
  sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā /Context
RAdhy, 1, 132.2
  viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //Context
RAdhy, 1, 133.1
  evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /Context
RAdhy, 1, 148.2
  sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ //Context
RAdhy, 1, 152.2
  sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā //Context
RAdhy, 1, 153.2
  raktatāpādanārthaṃ ca himarājiṃ ca jārayet //Context
RAdhy, 1, 155.2
  sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ //Context
RAdhy, 1, 165.2
  sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //Context
RAdhy, 1, 168.2
  jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //Context
RAdhy, 1, 177.1
  tasmāt sarvaprayatnena jāritaṃ mārayedrasam /Context
RAdhy, 1, 180.2
  kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //Context
RAdhy, 1, 181.2
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet //Context
RAdhy, 1, 183.1
  ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet /Context
RAdhy, 1, 185.1
  athavā nirmuṣaṃ cemaṃ viḍayogena jārayet /Context
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Context
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Context
RAdhy, 1, 194.1
  punarjāritajārye tu vastrān niḥśeṣanirgate /Context
RAdhy, 1, 194.1
  punarjāritajārye tu vastrān niḥśeṣanirgate /Context
RAdhy, 1, 195.2
  saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ //Context
RAdhy, 1, 202.1
  jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate /Context
RAdhy, 1, 230.2
  catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //Context
RAdhy, 1, 237.1
  piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /Context
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Context
RAdhy, 1, 267.1
  evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /Context
RAdhy, 1, 287.2
  thūthāviḍena sampiṣya rase jārayate sudhīḥ //Context