RHT, 11, 9.2 |
cāritajāritamātraṃ sūtaṃ rañjayati badhnāti // | Kontext |
RHT, 16, 1.1 |
iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / | Kontext |
RHT, 16, 25.1 |
tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Kontext |
RHT, 18, 39.2 |
pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Kontext |
RHT, 18, 67.2 |
evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // | Kontext |
RHT, 5, 5.1 |
mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / | Kontext |
RHT, 5, 49.1 |
ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / | Kontext |
RHT, 6, 2.1 |
dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / | Kontext |
RHT, 6, 3.1 |
amunā krameṇa divasaistribhistribhirjārayedgrāsam / | Kontext |
RHT, 6, 13.1 |
pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Kontext |
RHT, 6, 13.2 |
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext |
RHT, 7, 2.2 |
śigro rasaśatabhāvyaistāmradalānyapi jārayati // | Kontext |
RHT, 7, 3.2 |
śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // | Kontext |
RHT, 8, 6.2 |
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext |
RHT, 8, 19.2 |
druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // | Kontext |