Fundstellen

RHT, 11, 9.2
  cāritajāritamātraṃ sūtaṃ rañjayati badhnāti //Kontext
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Kontext
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Kontext
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Kontext
RHT, 18, 67.2
  evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //Kontext
RHT, 5, 5.1
  mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte /Kontext
RHT, 5, 49.1
  ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya /Kontext
RHT, 6, 2.1
  dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /Kontext
RHT, 6, 3.1
  amunā krameṇa divasaistribhistribhirjārayedgrāsam /Kontext
RHT, 6, 13.1
  pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /Kontext
RHT, 6, 13.2
  garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //Kontext
RHT, 7, 2.2
  śigro rasaśatabhāvyaistāmradalānyapi jārayati //Kontext
RHT, 7, 3.2
  śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //Kontext
RHT, 8, 6.2
  vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //Kontext
RHT, 8, 19.2
  druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet //Kontext