References

RMañj, 2, 4.1
  rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet /Context
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Context
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Context
RMañj, 2, 19.1
  gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ /Context
RMañj, 2, 20.1
  sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /Context
RMañj, 2, 22.2
  pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā //Context
RMañj, 2, 27.1
  sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet /Context
RMañj, 2, 28.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /Context
RMañj, 2, 33.1
  pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /Context
RMañj, 2, 35.2
  rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //Context
RMañj, 2, 46.1
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /Context
RMañj, 2, 47.1
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /Context
RMañj, 2, 47.2
  lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //Context
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Context
RMañj, 3, 1.1
  gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /Context
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Context
RMañj, 3, 5.1
  dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /Context
RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Context
RMañj, 3, 8.2
  tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet //Context
RMañj, 3, 10.1
  gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /Context
RMañj, 3, 13.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //Context
RMañj, 3, 94.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RMañj, 3, 100.2
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Context
RMañj, 5, 5.2
  adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //Context
RMañj, 5, 34.1
  jambīrarasasampiṣṭaṃ rasagandhakalepitam /Context
RMañj, 5, 64.1
  gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /Context
RMañj, 6, 13.2
  gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //Context
RMañj, 6, 28.2
  dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā //Context
RMañj, 6, 36.2
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //Context
RMañj, 6, 47.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Context
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Context
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Context
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Context
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Context
RMañj, 6, 137.0
  sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //Context
RMañj, 6, 145.1
  śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /Context
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Context
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Context
RMañj, 6, 172.1
  taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /Context
RMañj, 6, 174.0
  gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //Context
RMañj, 6, 195.2
  saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam //Context
RMañj, 6, 206.1
  pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /Context
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Context
RMañj, 6, 274.1
  sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /Context
RMañj, 6, 277.2
  svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //Context
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Context
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Context
RMañj, 6, 317.1
  gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /Context
RMañj, 6, 326.1
  śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /Context
RMañj, 6, 330.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā /Context
RMañj, 6, 333.1
  gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /Context
RMañj, 6, 341.2
  gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //Context
RMañj, 6, 343.1
  śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam /Context