References

RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Context
RPSudh, 3, 10.1
  vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /Context
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Context
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Context
RPSudh, 3, 31.1
  viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /Context
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Context
RPSudh, 4, 28.2
  mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset //Context
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Context
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Context
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 5, 50.2
  punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /Context
RPSudh, 5, 111.1
  manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /Context
RPSudh, 6, 30.1
  gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /Context
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Context
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Context
RPSudh, 6, 48.1
  kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /Context
RPSudh, 6, 53.2
  gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //Context
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Context