Fundstellen

RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RRS, 11, 78.2
  hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //Kontext
RRS, 11, 120.2
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Kontext
RRS, 2, 39.1
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /Kontext
RRS, 2, 49.1
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /Kontext
RRS, 2, 98.2
  vilīne gandhake kṣiptvā jārayettriguṇālakaṃ //Kontext
RRS, 3, 2.2
  gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho //Kontext
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RRS, 3, 12.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Kontext
RRS, 3, 19.2
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //Kontext
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Kontext
RRS, 3, 20.2
  tasmād balivasetyukto gandhako 'timanoharaḥ //Kontext
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Kontext
RRS, 3, 24.1
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati /Kontext
RRS, 3, 24.2
  tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //Kontext
RRS, 3, 25.2
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //Kontext
RRS, 3, 26.1
  chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /Kontext
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Kontext
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Kontext
RRS, 3, 36.1
  gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /Kontext
RRS, 3, 42.1
  gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /Kontext
RRS, 3, 43.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //Kontext
RRS, 3, 163.1
  luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /Kontext
RRS, 4, 62.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RRS, 5, 13.2
  mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /Kontext
RRS, 5, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //Kontext
RRS, 5, 53.1
  jambīrarasasampiṣṭarasagandhakalepitam /Kontext
RRS, 5, 56.2
  kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //Kontext
RRS, 5, 145.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Kontext
RRS, 5, 146.1
  devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /Kontext
RRS, 8, 5.1
  dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /Kontext
RRS, 9, 17.2
  īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //Kontext
RRS, 9, 19.2
  dāpayetpracuraṃ yatnādāplāvya rasagandhakau //Kontext
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Kontext
RRS, 9, 54.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RRS, 9, 55.2
  iṣṭikāyantram etat syād gandhakaṃ tena jārayet //Kontext
RRS, 9, 58.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
RRS, 9, 64.3
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //Kontext