References

RCūM, 10, 24.2
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //Context
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Context
RCūM, 10, 58.1
  bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /Context
RCūM, 10, 91.2
  vilīne gandhake kṣiptvā jārayet triguṇālakam //Context
RCūM, 11, 2.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RCūM, 11, 7.1
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /Context
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Context
RCūM, 11, 8.1
  tasmād balivasetyukto gandhako'timanoharaḥ /Context
RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Context
RCūM, 11, 11.2
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati //Context
RCūM, 11, 12.1
  tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /Context
RCūM, 11, 13.1
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /Context
RCūM, 11, 13.2
  chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //Context
RCūM, 11, 16.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Context
RCūM, 11, 21.2
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //Context
RCūM, 11, 23.2
  śuddhagandhakasevāyāṃ tyajedrogahitena hi //Context
RCūM, 11, 24.1
  gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /Context
RCūM, 11, 31.1
  gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /Context
RCūM, 12, 56.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Context
RCūM, 13, 2.1
  triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ /Context
RCūM, 13, 22.2
  sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ //Context
RCūM, 13, 32.1
  amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ /Context
RCūM, 13, 44.1
  tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet /Context
RCūM, 13, 47.2
  tatastrikoṇagaṇḍīradugdhairgandhakasaṃyutaiḥ //Context
RCūM, 13, 53.2
  sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //Context
RCūM, 13, 54.2
  ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //Context
RCūM, 14, 14.2
  mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ //Context
RCūM, 14, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //Context
RCūM, 4, 6.1
  dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /Context
RCūM, 5, 49.2
  nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //Context
RCūM, 5, 51.1
  iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /Context
RCūM, 5, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Context
RCūM, 5, 57.1
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /Context
RCūM, 5, 72.2
  jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //Context
RCūM, 5, 75.1
  kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ /Context