Fundstellen

RCint, 2, 12.0
  atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //Kontext
RCint, 2, 14.1
  āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ //Kontext
RCint, 2, 22.1
  ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /Kontext
RCint, 3, 47.1
  tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /Kontext
RCint, 3, 47.2
  dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //Kontext
RCint, 3, 48.1
  triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /Kontext
RCint, 3, 49.2
  ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /Kontext
RCint, 3, 66.2
  vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /Kontext
RCint, 3, 67.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //Kontext
RCint, 3, 72.1
  gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /Kontext
RCint, 3, 75.1
  gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /Kontext
RCint, 3, 76.1
  etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /Kontext
RCint, 3, 117.1
  gandhakena hataṃ nāgaṃ jārayet kamalodare /Kontext
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Kontext
RCint, 3, 168.1
  rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /Kontext
RCint, 5, 1.1
  ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /Kontext
RCint, 5, 3.0
  gandhakamatra navanītākhyamupādeyam //Kontext
RCint, 5, 4.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
RCint, 5, 5.1
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /Kontext
RCint, 5, 5.2
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //Kontext
RCint, 5, 6.1
  gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /Kontext
RCint, 5, 7.1
  vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /Kontext
RCint, 5, 8.2
  jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //Kontext
RCint, 5, 10.1
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /Kontext
RCint, 5, 10.2
  anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //Kontext
RCint, 5, 13.1
  anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /Kontext
RCint, 5, 13.2
  trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //Kontext
RCint, 5, 14.2
  gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet //Kontext
RCint, 5, 16.1
  āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /Kontext
RCint, 5, 18.1
  śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /Kontext
RCint, 5, 19.1
  bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /Kontext
RCint, 5, 21.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Kontext
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Kontext
RCint, 5, 22.0
  phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //Kontext
RCint, 6, 21.2
  mriyante sikatāyantre gandhakairamṛtādhikāḥ //Kontext
RCint, 6, 25.2
  ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //Kontext
RCint, 6, 27.1
  svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /Kontext
RCint, 6, 32.1
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /Kontext
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Kontext
RCint, 6, 42.2
  jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /Kontext
RCint, 6, 44.1
  rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /Kontext
RCint, 6, 51.1
  nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /Kontext
RCint, 6, 66.1
  gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /Kontext
RCint, 7, 71.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RCint, 7, 86.1
  śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /Kontext
RCint, 7, 88.1
  bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /Kontext
RCint, 8, 8.1
  adhastāpa uparyāpo madhye pāradagandhakau /Kontext
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Kontext
RCint, 8, 31.1
  piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /Kontext
RCint, 8, 49.1
  rasagandhakatāmrāṇi sindhuvārarasaudanam /Kontext
RCint, 8, 56.2
  mārayet sikatāyantre śilāhiṅgulagandhakaiḥ //Kontext
RCint, 8, 58.1
  śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /Kontext
RCint, 8, 198.1
  pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /Kontext
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Kontext
RCint, 8, 204.1
  palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /Kontext
RCint, 8, 249.2
  trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ //Kontext
RCint, 8, 269.1
  rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /Kontext