References

BhPr, 1, 8, 108.1
  prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /Context
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Context
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Context
BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Context
BhPr, 1, 8, 112.1
  aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /Context
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Context
BhPr, 2, 3, 122.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Context
BhPr, 2, 3, 169.1
  dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram /Context
BhPr, 2, 3, 173.2
  sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet //Context
BhPr, 2, 3, 191.2
  śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam //Context
BhPr, 2, 3, 192.1
  athavā pāradasyārdhaṃ śuddhagandhakameva hi /Context
BhPr, 2, 3, 204.1
  aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /Context
BhPr, 2, 3, 205.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Context
BhPr, 2, 3, 206.1
  vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /Context
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Context
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context