Fundstellen

RAdhy, 1, 157.2
  kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //Kontext
RAdhy, 1, 159.2
  pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ //Kontext
RAdhy, 1, 160.1
  bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /Kontext
RAdhy, 1, 163.1
  prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /Kontext
RAdhy, 1, 179.1
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /Kontext
RAdhy, 1, 180.1
  svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /Kontext
RAdhy, 1, 181.2
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet //Kontext
RAdhy, 1, 210.2
  evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /Kontext
RAdhy, 1, 219.2
  taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //Kontext
RAdhy, 1, 270.2
  hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam //Kontext
RAdhy, 1, 272.2
  śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //Kontext
RAdhy, 1, 304.1
  gandhakāmalasārākhyo haritālo manaḥśilā /Kontext
RAdhy, 1, 321.2
  dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //Kontext
RAdhy, 1, 322.2
  yāvad vyeti payo madhye sa śuddho gandhako bhavet //Kontext
RAdhy, 1, 323.1
  karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam /Kontext
RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Kontext
RAdhy, 1, 326.1
  saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet /Kontext
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Kontext
RAdhy, 1, 327.1
  gandhakāmalasārasya tathā śuddharasasya ca /Kontext
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Kontext
RAdhy, 1, 334.1
  iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /Kontext
RAdhy, 1, 337.1
  gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam /Kontext
RAdhy, 1, 339.1
  eraṇḍatailavattailam uparyāyāti gandhakam /Kontext
RAdhy, 1, 342.1
  prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe /Kontext
RAdhy, 1, 343.1
  tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /Kontext
RAdhy, 1, 353.1
  daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /Kontext
RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Kontext
RAdhy, 1, 364.1
  nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /Kontext
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Kontext
RAdhy, 1, 369.2
  prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //Kontext