References

RAdhy, 1, 157.2
  kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //Context
RAdhy, 1, 159.2
  pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ //Context
RAdhy, 1, 160.1
  bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /Context
RAdhy, 1, 163.1
  prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /Context
RAdhy, 1, 179.1
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /Context
RAdhy, 1, 180.1
  svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /Context
RAdhy, 1, 181.2
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet //Context
RAdhy, 1, 210.2
  evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /Context
RAdhy, 1, 219.2
  taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //Context
RAdhy, 1, 270.2
  hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam //Context
RAdhy, 1, 272.2
  śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //Context
RAdhy, 1, 304.1
  gandhakāmalasārākhyo haritālo manaḥśilā /Context
RAdhy, 1, 321.2
  dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //Context
RAdhy, 1, 322.2
  yāvad vyeti payo madhye sa śuddho gandhako bhavet //Context
RAdhy, 1, 323.1
  karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam /Context
RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Context
RAdhy, 1, 326.1
  saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet /Context
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Context
RAdhy, 1, 327.1
  gandhakāmalasārasya tathā śuddharasasya ca /Context
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Context
RAdhy, 1, 334.1
  iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /Context
RAdhy, 1, 337.1
  gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam /Context
RAdhy, 1, 339.1
  eraṇḍatailavattailam uparyāyāti gandhakam /Context
RAdhy, 1, 342.1
  prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe /Context
RAdhy, 1, 343.1
  tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /Context
RAdhy, 1, 353.1
  daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /Context
RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Context
RAdhy, 1, 364.1
  nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /Context
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Context
RAdhy, 1, 369.2
  prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //Context