Fundstellen

RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Kontext
RHT, 18, 2.1
  rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /Kontext
RHT, 18, 22.2
  dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //Kontext
RHT, 18, 32.2
  mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //Kontext
RHT, 18, 36.2
  ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //Kontext
RHT, 18, 41.1
  krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /Kontext
RHT, 18, 48.1
  ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya /Kontext
RHT, 18, 60.2
  avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //Kontext
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Kontext
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Kontext
RHT, 3, 15.1
  anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ /Kontext
RHT, 3, 20.2
  sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ //Kontext
RHT, 3, 21.1
  dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /Kontext
RHT, 3, 24.2
  athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //Kontext
RHT, 3, 24.2
  athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //Kontext
RHT, 3, 25.1
  sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ /Kontext
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Kontext
RHT, 5, 27.1
  gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /Kontext
RHT, 5, 37.2
  gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati //Kontext
RHT, 5, 45.1
  gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat /Kontext
RHT, 7, 2.1
  sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /Kontext
RHT, 7, 6.2
  tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //Kontext
RHT, 8, 13.1
  raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /Kontext
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Kontext
RHT, 9, 5.1
  gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /Kontext
RHT, 9, 16.2
  mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam //Kontext