Fundstellen

RKDh, 1, 1, 42.2
  āhartuṃ gandhakādīnāṃ tailam etat prayujyate //Kontext
RKDh, 1, 1, 96.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RKDh, 1, 1, 97.2
  iṣṭikāyantrametaddhi gandhakaṃ tena jārayet //Kontext
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Kontext
RKDh, 1, 1, 117.2
  rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //Kontext
RKDh, 1, 1, 239.2
  iti gandhakajāraṇārthaṃ lepaḥ /Kontext
RKDh, 1, 1, 246.1
  lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam /Kontext