Fundstellen

ÅK, 1, 26, 8.1
  adhastād droṇikā kāryā vahniprajvālanocitā /Kontext
ÅK, 1, 26, 25.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Kontext
ÅK, 1, 26, 85.2
  adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam //Kontext
ÅK, 1, 26, 234.1
  adhastādupariṣṭācca kovikā chādyate khalu /Kontext
BhPr, 2, 3, 36.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Kontext
BhPr, 2, 3, 39.2
  adhastājjvālayedagniṃ yāvatpraharapañcakam //Kontext
BhPr, 2, 3, 143.2
  yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /Kontext
RCint, 3, 146.0
  puṭaḥ prāyeṇa cullikādhastādasya //Kontext
RCūM, 10, 3.1
  rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /Kontext
RCūM, 5, 4.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Kontext
RCūM, 5, 10.1
  mardakaścipiṭo'dhastāt sugrahaśca śikhopari /Kontext
RCūM, 5, 25.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Kontext
RCūM, 5, 89.1
  adhastājjvālayed agnimetadvā kuṇḍayantrakam /Kontext
RCūM, 5, 159.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Kontext
RHT, 5, 11.1
  saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim /Kontext
RKDh, 1, 1, 28.2
  adhastājjvālayed agniṃ tattaduktakrameṇa hi //Kontext
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Kontext
RKDh, 1, 1, 127.1
  adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /Kontext
RKDh, 1, 1, 128.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RKDh, 1, 1, 135.2
  adhastād rasakumbhasya jvālayettīvrapāvakam //Kontext
RKDh, 1, 1, 148.4
  adhastājjvālayed agniṃ yāvat praharapañcakam /Kontext
RPSudh, 1, 58.1
  adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /Kontext
RPSudh, 10, 49.2
  adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate //Kontext
RPSudh, 10, 50.2
  upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /Kontext
RPSudh, 4, 100.2
  adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam /Kontext
RRS, 10, 61.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Kontext
RRS, 2, 3.1
  rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /Kontext
RRS, 9, 48.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Kontext
RRS, 9, 66.2
  pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //Kontext
RRS, 9, 75.1
  adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /Kontext
RRS, 9, 76.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RRS, 9, 84.1
  mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /Kontext