Fundstellen

RAdhy, 1, 51.2
  nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //Kontext
RAdhy, 1, 72.1
  āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /Kontext
RAdhy, 1, 108.1
  kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā /Kontext
RAdhy, 1, 225.1
  nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /Kontext
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Kontext
RAdhy, 1, 393.2
  yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //Kontext
RArṇ, 7, 73.1
  rase ca bhṛṅgarājasya nimbukasya rase tathā /Kontext
RCint, 3, 19.2
  bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /Kontext
RCint, 3, 77.1
  bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /Kontext
RCint, 6, 29.2
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RCint, 7, 44.1
  putrajīvakamajjā vā pīto nimbukavāriṇā /Kontext
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Kontext
RCūM, 9, 6.2
  amlavetasajambīranimbukaṃ rājanimbukam //Kontext
RMañj, 5, 22.1
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RPSudh, 2, 73.1
  mardayennimbukadrāvairdinamekamanāratam /Kontext
RPSudh, 2, 78.1
  vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /Kontext
RPSudh, 2, 86.1
  tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /Kontext
RPSudh, 2, 103.1
  samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /Kontext
RPSudh, 5, 84.2
  yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ //Kontext
RPSudh, 5, 94.2
  gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim /Kontext
RRĂ…, R.kh., 9, 2.2
  hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /Kontext
RRS, 10, 77.1
  amlavetasajambīranimbukaṃ bījapūrakam /Kontext
RRS, 2, 64.2
  mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ //Kontext
ŚdhSaṃh, 2, 12, 8.2
  mardayennimbukarasairdinamekam anāratam //Kontext