Fundstellen

ÅK, 1, 25, 72.1
  dalairvā varṇikāgrāso bhañjanī vādinirmitā /Kontext
KaiNigh, 2, 40.1
  tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ /Kontext
MPālNigh, 4, 68.1
  yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /Kontext
RArṇ, 12, 53.3
  bhāvayet dinamekaṃ tu pātre bhāskaranirmite //Kontext
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Kontext
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Kontext
RHT, 11, 13.1
  chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /Kontext
RKDh, 1, 1, 156.1
  nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /Kontext
RKDh, 1, 1, 268.2
  mudrāṃ galitakācasya kuryādgorakṣanirmitām //Kontext
RPSudh, 10, 43.0
  mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //Kontext
RPSudh, 2, 60.2
  kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //Kontext
RRÅ, R.kh., 1, 25.2
  rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ /Kontext
RRS, 2, 73.2
  tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ /Kontext
RRS, 7, 10.2
  vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /Kontext
RRS, 7, 12.2
  caturaṅgulavistārayuktayā nirmitā śubhā //Kontext
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Kontext
RSK, 1, 13.2
  rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //Kontext