References

ÅK, 1, 25, 72.1
  dalairvā varṇikāgrāso bhañjanī vādinirmitā /Context
KaiNigh, 2, 40.1
  tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ /Context
MPālNigh, 4, 68.1
  yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /Context
RArṇ, 12, 53.3
  bhāvayet dinamekaṃ tu pātre bhāskaranirmite //Context
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Context
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RHT, 11, 13.1
  chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /Context
RKDh, 1, 1, 156.1
  nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /Context
RKDh, 1, 1, 268.2
  mudrāṃ galitakācasya kuryādgorakṣanirmitām //Context
RPSudh, 10, 43.0
  mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //Context
RPSudh, 2, 60.2
  kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //Context
RRÅ, R.kh., 1, 25.2
  rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ /Context
RRS, 2, 73.2
  tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ /Context
RRS, 7, 10.2
  vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /Context
RRS, 7, 12.2
  caturaṅgulavistārayuktayā nirmitā śubhā //Context
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RSK, 1, 13.2
  rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //Context