Fundstellen

ÅK, 1, 26, 179.1
  dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /Kontext
ÅK, 2, 1, 4.2
  gandhatālaśilātāpyaghanahiṅgulagairikāḥ /Kontext
ÅK, 2, 1, 193.1
  gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /Kontext
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Kontext
ÅK, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Kontext
BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Kontext
BhPr, 1, 8, 145.1
  gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā /Kontext
BhPr, 1, 8, 146.1
  gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /Kontext
BhPr, 2, 3, 182.1
  śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ /Kontext
BhPr, 2, 3, 238.1
  kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /Kontext
KaiNigh, 2, 48.2
  gairikaṃ girijaṃ dhātu girimṛttvagavedhukam //Kontext
KaiNigh, 2, 51.1
  gairiko madhuraḥ snigdho viśadastuvaro himaḥ /Kontext
KaiNigh, 2, 61.1
  maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam /Kontext
KaiNigh, 2, 72.1
  ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /Kontext
MPālNigh, 4, 28.1
  gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam /Kontext
MPālNigh, 4, 29.1
  gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /Kontext
RAdhy, 1, 162.2
  khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //Kontext
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Kontext
RArṇ, 16, 54.1
  gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /Kontext
RArṇ, 16, 56.1
  bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca /Kontext
RArṇ, 17, 74.2
  suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati /Kontext
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Kontext
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Kontext
RArṇ, 17, 134.1
  lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 17, 137.1
  sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /Kontext
RArṇ, 17, 145.1
  prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ /Kontext
RArṇ, 7, 53.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //Kontext
RArṇ, 7, 56.1
  gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /Kontext
RArṇ, 7, 83.1
  gairikaṃ trividhaṃ raktahemakevalabhedataḥ /Kontext
RArṇ, 7, 84.1
  anena kramayogena gairikaṃ vimalaṃ dhamet /Kontext
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Kontext
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Kontext
RArṇ, 8, 49.2
  gairikeṇa ca mukhyena rasakena ca rañjayet //Kontext
RājNigh, 13, 2.1
  śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /Kontext
RājNigh, 13, 8.2
  gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi //Kontext
RājNigh, 13, 59.1
  gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /Kontext
RājNigh, 13, 61.1
  gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /Kontext
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Kontext
RCint, 6, 8.1
  valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /Kontext
RCint, 7, 119.1
  sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Kontext
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Kontext
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Kontext
RCūM, 11, 88.1
  gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /Kontext
RCūM, 11, 88.2
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Kontext
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Kontext
RCūM, 14, 45.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
RCūM, 9, 2.2
  iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //Kontext
RHT, 11, 3.2
  raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ //Kontext
RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Kontext
RHT, 18, 13.2
  pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam //Kontext
RHT, 18, 28.2
  gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam //Kontext
RHT, 18, 42.1
  kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /Kontext
RHT, 5, 27.1
  gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /Kontext
RHT, 9, 5.1
  gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /Kontext
RKDh, 1, 1, 196.1
  dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /Kontext
RKDh, 1, 1, 197.1
  valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu /Kontext
RMañj, 2, 39.2
  khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam //Kontext
RMañj, 3, 97.1
  sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Kontext
RPSudh, 4, 17.2
  pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //Kontext
RPSudh, 6, 1.2
  sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //Kontext
RPSudh, 6, 84.1
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /Kontext
RPSudh, 6, 84.2
  gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //Kontext
RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Kontext
RRÅ, V.kh., 1, 57.2
  rājāvarto gairikaṃ ca khyātā uparasā amī //Kontext
RRÅ, V.kh., 13, 71.1
  gairikaṃ raktavargeṇa pītavargeṇa bhāvitam /Kontext
RRÅ, V.kh., 13, 79.2
  gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //Kontext
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Kontext
RRÅ, V.kh., 19, 116.2
  gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //Kontext
RRÅ, V.kh., 3, 66.2
  śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /Kontext
RRÅ, V.kh., 5, 21.1
  rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /Kontext
RRÅ, V.kh., 5, 23.1
  gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /Kontext
RRÅ, V.kh., 5, 37.1
  gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /Kontext
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Kontext
RRS, 10, 81.1
  iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /Kontext
RRS, 3, 1.1
  gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /Kontext
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Kontext
RRS, 3, 50.0
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Kontext
RRS, 3, 51.1
  kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /Kontext
RRS, 3, 109.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //Kontext
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Kontext
RRS, 5, 49.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
ŚdhSaṃh, 2, 11, 71.2
  evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā //Kontext