References

ÅK, 2, 1, 283.1
  sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale /Context
ÅK, 2, 1, 283.2
  añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //Context
ÅK, 2, 1, 284.1
  sauvīramañjanaṃ caiva raktapittaharaṃ hitam /Context
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Context
BhPr, 1, 8, 136.1
  valmīkaśikharākāraṃ bhinnamañjanasannibham /Context
BhPr, 1, 8, 139.2
  kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //Context
KaiNigh, 2, 41.1
  madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /Context
KaiNigh, 2, 70.1
  pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam /Context
KaiNigh, 2, 71.2
  valmīkaśikharākāraṃ bhinnamaṃjanasannibham //Context
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Context
MPālNigh, 4, 37.1
  sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam /Context
RAdhy, 1, 8.1
  rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /Context
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Context
RArṇ, 10, 12.1
  ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /Context
RArṇ, 17, 42.1
  viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /Context
RArṇ, 8, 58.2
  vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /Context
RājNigh, 13, 3.1
  sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam /Context
RājNigh, 13, 86.1
  añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /Context
RCint, 4, 3.1
  yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /Context
RCint, 4, 13.1
  yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /Context
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Context
RCūM, 11, 63.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Context
RCūM, 11, 68.1
  añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /Context
RCūM, 11, 68.2
  manohvāsattvavat sattvamañjanānāṃ samāharet //Context
RCūM, 15, 49.1
  sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /Context
RHT, 9, 5.1
  gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /Context
RKDh, 1, 1, 229.1
  tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham /Context
RKDh, 1, 1, 232.1
  tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /Context
RKDh, 1, 1, 233.1
  palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /Context
RMañj, 3, 2.1
  kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /Context
RPSudh, 6, 22.2
  tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //Context
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Context
RPSudh, 6, 29.1
  bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /Context
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Context
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Context
RRÅ, V.kh., 16, 13.1
  dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /Context
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Context
RRÅ, V.kh., 3, 66.2
  śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /Context
RRÅ, V.kh., 3, 95.2
  vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //Context
RRÅ, V.kh., 8, 29.2
  raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam //Context
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Context
RRS, 3, 1.1
  gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /Context
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Context
RRS, 3, 102.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Context
RRS, 3, 107.0
  añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ //Context
RRS, 3, 108.0
  manohvāsattvavat sattvam añjanānāṃ samāharet //Context
ŚdhSaṃh, 2, 12, 138.1
  raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /Context