References

RArṇ, 1, 5.2
  yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā //Context
RArṇ, 1, 5.2
  yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā //Context
RArṇ, 1, 17.2
  jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā /Context
RArṇ, 1, 17.3
  tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //Context
RArṇ, 1, 17.3
  tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //Context
RArṇ, 1, 26.2
  kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //Context
RArṇ, 1, 29.2
  jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram //Context
RArṇ, 1, 34.1
  tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /Context
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Context
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Context
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Context
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Context
RArṇ, 1, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 10, 3.2
  śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu //Context
RArṇ, 10, 47.0
  nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //Context
RArṇ, 10, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 11, 1.2
  lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /Context
RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Context
RArṇ, 11, 160.1
  tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /Context
RArṇ, 11, 221.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 12, 233.1
  śukreṇārādhito devi prāg ahaṃ suravandite /Context
RArṇ, 12, 234.1
  mayā saṃjīvanī vidyā dattā codakarūpiṇī /Context
RArṇ, 12, 235.0
  nikṣiptā martyaloke sā samyak te kathayāmyaham //Context
RArṇ, 12, 245.1
  oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /Context
RArṇ, 13, 1.2
  deva tvaṃ pāradendrasya proktā me bālajāraṇā /Context
RArṇ, 14, 22.2
  hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //Context
RArṇ, 14, 174.0
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Context
RArṇ, 15, 207.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Context
RArṇ, 16, 110.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 17, 1.2
  drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /Context
RArṇ, 17, 166.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 4, 1.3
  kiṃ karoti mahādeva tāni me vaktumarhasi //Context
RArṇ, 4, 65.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 5, 45.1
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 6, 139.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Context
RArṇ, 7, 154.2
  tanmamācakṣva deveśi kimanyacchrotumarhasi //Context
RArṇ, 8, 88.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 9, 19.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context