Fundstellen

ÅK, 2, 1, 2.1
  idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho /Kontext
ÅK, 2, 1, 3.2
  saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho //Kontext
MPālNigh, 4, 17.2
  trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ //Kontext
RAdhy, 1, 10.1
  śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /Kontext
RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Kontext
RArṇ, 16, 1.4
  vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //Kontext
RArṇ, 8, 1.3
  rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //Kontext
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Kontext
RCūM, 13, 33.1
  evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /Kontext
RMañj, 1, 3.1
  he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /Kontext
RRS, 3, 2.2
  gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho //Kontext