References

BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Context
RAdhy, 1, 24.1
  muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /Context
RArṇ, 16, 1.3
  baddhasya rasarājasya kathaṃ drāvaṇamīśvara /Context
RArṇ, 16, 12.2
  īśvarastasya vijñeyo devadevo jagadguruḥ //Context
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Context
RCint, 3, 42.1
  phalaṃ cāsya svayamīśvareṇoktam /Context
RCint, 3, 159.4
  ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni //Context
RCint, 8, 25.1
  ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /Context
RCint, 8, 36.2
  kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //Context
RCint, 8, 59.2
  jīvitārogyamanvicchannārado'pṛcchadīśvaram //Context
RCūM, 15, 65.2
  vinā bhāgyena tapasā prasādeneśvarasya ca //Context
RCūM, 5, 61.1
  nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ /Context
RRS, 3, 3.1
  īśvara uvāca /Context
RRS, 9, 63.1
  nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /Context