Fundstellen

BhPr, 1, 8, 34.0
  dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat //Kontext
RArṇ, 1, 2.1
  kailāsaśikhare ramye nānāratnavibhūṣite /Kontext
RArṇ, 12, 286.1
  kiṣkindhyāparvate ramye pampātīre tṛṇodakam /Kontext
RArṇ, 7, 57.2
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RCint, 8, 21.2
  pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //Kontext
RCūM, 13, 6.1
  samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake /Kontext
RCūM, 13, 43.2
  vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret //Kontext
RCūM, 13, 49.1
  guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam /Kontext
RCūM, 13, 55.2
  iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //Kontext
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Kontext
RCūM, 14, 143.2
  caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //Kontext
RCūM, 15, 66.1
  sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /Kontext
RCūM, 3, 1.2
  sarvauṣadhamaye deśe ramye kūpasamanvite //Kontext
RKDh, 1, 1, 111.5
  tadvadācchādanaṃ ramyaṃ somānalamihoditam //Kontext
RMañj, 6, 111.2
  ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //Kontext
RPSudh, 1, 72.1
  kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /Kontext
RRÅ, V.kh., 1, 24.1
  atyantopavane ramye caturdvāropaśobhite /Kontext
RRÅ, V.kh., 1, 28.1
  tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /Kontext
RRÅ, V.kh., 19, 130.1
  mṛtpātre dhārayed gharme ramye vā kācabhājane /Kontext
RRS, 3, 3.3
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RRS, 3, 5.1
  devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ /Kontext
RRS, 5, 168.1
  caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /Kontext
RRS, 7, 1.2
  sarvauṣadhimaye deśe ramye kūpasamanvite //Kontext