References

RArṇ, 7, 59.2
  gītanṛtyairvicitraiśca vādyairnānāvidhaistathā //Context
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Context
RCint, 3, 225.1
  niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /Context
RCūM, 10, 36.2
  vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //Context
RCūM, 3, 8.1
  karaṇāni vicitrāṇi sarvāṇyapi samāharet /Context
RKDh, 1, 2, 65.1
  tolanāni vicitrāṇi laghusthūlāni tolane /Context
RRĂ…, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRS, 3, 5.2
  gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā //Context
RRS, 7, 7.2
  karaṇāni vicitrāṇi dravyāṇyapi samāharet //Context