References

RArṇ, 1, 5.1
  tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /Context
RArṇ, 1, 5.2
  yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā //Context
RArṇ, 1, 5.2
  yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā //Context
RArṇ, 1, 7.3
  sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //Context
RArṇ, 1, 13.2
  akathyamapi deveśi sadbhāvaṃ kathayāmi te //Context
RArṇ, 1, 33.2
  sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā /Context
RArṇ, 1, 34.1
  tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /Context
RArṇ, 10, 32.2
  ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //Context
RArṇ, 11, 12.1
  sarvasattvopakārāya bhagavan tvadanujñayā /Context
RArṇ, 12, 235.0
  nikṣiptā martyaloke sā samyak te kathayāmyaham //Context
RArṇ, 13, 1.2
  deva tvaṃ pāradendrasya proktā me bālajāraṇā /Context
RArṇ, 15, 140.1
  etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /Context
RArṇ, 7, 20.2
  jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //Context
RArṇ, 7, 60.1
  evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /Context
RArṇ, 7, 61.1
  rajasaścātibāhulyāt vāsaste raktatāṃ yayau /Context
RArṇ, 7, 62.1
  vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /Context
RArṇ, 7, 62.2
  ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //Context
RArṇ, 7, 63.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Context