Fundstellen

BhPr, 1, 8, 107.2
  dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau //Kontext
RArṇ, 12, 262.2
  praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /Kontext
RArṇ, 7, 61.2
  tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //Kontext
RCūM, 11, 29.1
  mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /Kontext
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RMañj, 3, 4.2
  kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam //Kontext
RPSudh, 6, 46.2
  mahiṣasya purīṣeṇa snāyācchītena vāriṇā //Kontext
RRĂ…, V.kh., 1, 49.2
  susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ //Kontext
RRS, 3, 7.2
  tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //Kontext
RRS, 3, 40.2
  mahiṣīchagaṇam liptvā snāyācchītena vāriṇā //Kontext
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Kontext