Fundstellen

RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Kontext
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Kontext
RCint, 7, 90.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RCūM, 16, 79.1
  dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /Kontext
RPSudh, 1, 14.2
  tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena //Kontext
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Kontext
RRÅ, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Kontext
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Kontext
RRS, 3, 8.1
  vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /Kontext
RRS, 5, 136.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //Kontext
ŚdhSaṃh, 2, 12, 158.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //Kontext