Fundstellen

BhPr, 2, 3, 132.2
  evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //Kontext
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Kontext
RAdhy, 1, 360.1
  nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /Kontext
RArṇ, 11, 151.1
  jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /Kontext
RArṇ, 11, 163.1
  ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /Kontext
RArṇ, 12, 101.2
  gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //Kontext
RArṇ, 12, 162.4
  bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 15, 43.2
  nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet //Kontext
RArṇ, 15, 109.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 111.2
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 112.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 113.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 115.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 171.1
  evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet /Kontext
RArṇ, 15, 173.2
  dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //Kontext
RArṇ, 15, 188.2
  ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //Kontext
RArṇ, 15, 190.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Kontext
RArṇ, 15, 192.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Kontext
RArṇ, 15, 194.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Kontext
RArṇ, 15, 197.1
  ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /Kontext
RArṇ, 6, 76.1
  dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /Kontext
RArṇ, 7, 62.2
  ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //Kontext
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Kontext
RCint, 6, 24.2
  lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /Kontext
RCint, 7, 31.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //Kontext
RCūM, 15, 14.1
  nīyamānastu gaṅgāyā vāyunā gauravena yat /Kontext
RCūM, 15, 68.2
  gurūpadeśato neyā nānyathā phalavāhinī //Kontext
RCūM, 16, 47.1
  baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Kontext
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Kontext
RKDh, 1, 1, 254.1
  ca māṃsaṃ saṃmiśritaṃ nayet /Kontext
RMañj, 6, 26.2
  jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //Kontext
RMañj, 6, 172.2
  andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //Kontext
RRS, 11, 118.3
  ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //Kontext
RRS, 3, 8.2
  ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //Kontext
ŚdhSaṃh, 2, 11, 96.2
  dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //Kontext
ŚdhSaṃh, 2, 11, 97.1
  evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /Kontext
ŚdhSaṃh, 2, 11, 99.1
  vimardya dhārayed gharme pūrvavaccaiva tannayet /Kontext
ŚdhSaṃh, 2, 11, 102.1
  nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /Kontext
ŚdhSaṃh, 2, 11, 102.2
  vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //Kontext
ŚdhSaṃh, 2, 12, 17.2
  tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 42.2
  ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //Kontext
ŚdhSaṃh, 2, 12, 48.2
  tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //Kontext
ŚdhSaṃh, 2, 12, 52.1
  tato nītvārkadugdhena vajrīdugdhena saptadhā /Kontext
ŚdhSaṃh, 2, 12, 93.2
  svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet //Kontext