References

RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Context
RPSudh, 1, 153.2
  iṣṭikāyantrayogena gandharāgeṇa rañjayet //Context
RPSudh, 3, 55.1
  tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /Context
RPSudh, 4, 45.0
  tatsamāṃśasya gaṃdhasya pāradasya samasya ca //Context
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Context
RPSudh, 4, 63.2
  pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //Context
RPSudh, 4, 71.2
  lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //Context
RPSudh, 4, 75.2
  lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ //Context
RPSudh, 4, 107.1
  durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /Context
RPSudh, 4, 112.2
  haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ //Context
RPSudh, 4, 115.2
  gandhatālena puṭitaṃ mriyate vartalohakam //Context
RPSudh, 5, 62.2
  gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //Context
RPSudh, 5, 96.2
  drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //Context
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Context
RPSudh, 6, 37.2
  evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //Context
RPSudh, 6, 48.2
  vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //Context
RPSudh, 6, 50.1
  vidrutaḥ patate gaṃdho binduśaḥ kācabhājane /Context
RPSudh, 6, 79.2
  yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ //Context