Fundstellen

RCūM, 10, 65.2
  mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ //Kontext
RCūM, 10, 104.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Kontext
RCūM, 10, 133.2
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //Kontext
RCūM, 10, 143.1
  sarvamekatra saṃmelya samagandhena yojayet /Kontext
RCūM, 11, 7.1
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /Kontext
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Kontext
RCūM, 11, 14.2
  dugdhe nipatito gandho galitvā pariśudhyati //Kontext
RCūM, 11, 18.1
  druto vinipatedgandho binduśaḥ kācabhājane /Kontext
RCūM, 11, 26.2
  dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //Kontext
RCūM, 11, 109.2
  etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //Kontext
RCūM, 13, 10.2
  dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //Kontext
RCūM, 13, 58.1
  gomedaṃ gandhayogena lakucadravayoginā /Kontext
RCūM, 13, 61.1
  tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau /Kontext
RCūM, 13, 65.1
  kāntakalkena vaidūryaṃ saha gandhena māritam /Kontext
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Kontext
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Kontext
RCūM, 14, 109.1
  matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /Kontext
RCūM, 14, 112.1
  kaṇḍayitvā tato gandhaguḍatriphalayā saha /Kontext
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Kontext
RCūM, 14, 145.2
  pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Kontext
RCūM, 14, 167.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
RCūM, 14, 178.2
  mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //Kontext
RCūM, 14, 182.2
  mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //Kontext
RCūM, 15, 70.2
  gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //Kontext
RCūM, 16, 96.2
  śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //Kontext
RCūM, 4, 8.1
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /Kontext
RCūM, 4, 9.1
  khalve vimardya gandhena dugdhena saha pāradam /Kontext
RCūM, 4, 11.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Kontext
RCūM, 4, 13.2
  sagandhe lakucadrāve nirgataṃ varalohakam //Kontext
RCūM, 4, 103.1
  kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /Kontext
RCūM, 5, 38.2
  anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //Kontext
RCūM, 5, 40.1
  kāntalohamayīṃ khārīṃ dadyād gandhasya copari /Kontext
RCūM, 5, 64.2
  tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam //Kontext
RCūM, 5, 70.2
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //Kontext
RCūM, 5, 76.1
  evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext