Fundstellen

ÅK, 1, 25, 5.2
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /Kontext
ÅK, 1, 25, 6.1
  khalve vimardya gandhena dugdhena saha pāradam //Kontext
ÅK, 1, 25, 8.2
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //Kontext
ÅK, 1, 25, 11.1
  sagandhe likucadrāve nirgataṃ varalohakam /Kontext
ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Kontext
ÅK, 1, 26, 38.2
  anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //Kontext
ÅK, 1, 26, 63.1
  tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /Kontext
ÅK, 1, 26, 69.1
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam /Kontext
ÅK, 1, 26, 74.2
  evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //Kontext
ÅK, 1, 26, 82.1
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /Kontext
ÅK, 1, 26, 110.2
  deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //Kontext
ÅK, 1, 26, 111.1
  jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /Kontext
ÅK, 2, 1, 2.2
  gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām //Kontext
ÅK, 2, 1, 4.2
  gandhatālaśilātāpyaghanahiṅgulagairikāḥ /Kontext
ÅK, 2, 1, 14.2
  tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet //Kontext
ÅK, 2, 1, 15.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 17.2
  ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //Kontext
ÅK, 2, 1, 25.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /Kontext
ÅK, 2, 1, 36.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Kontext
ÅK, 2, 1, 43.2
  yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //Kontext