References

RMañj, 3, 48.1
  mriyate nāma sandehaḥ sarvarogeṣu yojayet /Context
RMañj, 6, 19.2
  vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //Context
RMañj, 6, 26.1
  puṭellokeśvaro nāma lokanātho'yamuttamaḥ /Context
RMañj, 6, 31.1
  eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ /Context
RMañj, 6, 45.2
  ayaṃ ratnagirirnāma raso yogasya vāhakaḥ //Context
RMañj, 6, 50.1
  śītabhañjīraso nāma cūrṇayenmaricaiḥ samam /Context
RMañj, 6, 53.3
  śītabhañjīraso nāma sarvajvaravināśakaḥ //Context
RMañj, 6, 64.2
  mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ //Context
RMañj, 6, 73.2
  prāṇeśvaro raso nāma sannipātaprakopanut //Context
RMañj, 6, 88.0
  mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //Context
RMañj, 6, 94.1
  ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /Context
RMañj, 6, 125.1
  unmattākhyaraso nāma sannipātanikṛntanaḥ /Context
RMañj, 6, 142.0
  rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //Context
RMañj, 6, 147.1
  rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām /Context
RMañj, 6, 152.2
  kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //Context
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Context
RMañj, 6, 181.2
  rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //Context
RMañj, 6, 309.2
  anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ //Context
RMañj, 6, 332.1
  raso vidyādharo nāma godugdhaṃ ca pibedanu /Context