References

RArṇ, 12, 3.1
  gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ /Context
RArṇ, 12, 53.1
  kaṅkālakhecarī nāma oṣadhī parameśvari /Context
RArṇ, 12, 59.2
  mantrasiṃhāsanī nāma dvitīyā devi khecarī /Context
RArṇ, 12, 144.1
  jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /Context
RArṇ, 12, 236.2
  nadī godāvarī nāma prasiddhā jāhnavī yathā //Context
RArṇ, 12, 238.2
  suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //Context
RArṇ, 12, 260.1
  asti godāvarī nāma mahārāṣṭre'tiviśrutā /Context
RArṇ, 12, 261.1
  tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham /Context
RArṇ, 12, 305.1
  guṭikā sundarī nāma sarvāyudhanivāraṇī /Context
RArṇ, 12, 336.2
  khecarī nāma vikhyātā bhairaveṇa pracoditā //Context
RArṇ, 6, 140.0
  iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //Context
RArṇ, 7, 50.2
  maṇirāgajamasyaiva nāma carmāragandhikam //Context
RArṇ, 7, 66.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Context