Fundstellen

RAdhy, 1, 26.2
  dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //Kontext
RAdhy, 1, 86.2
  ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //Kontext
RAdhy, 1, 206.2
  mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ //Kontext
RAdhy, 1, 435.1
  akṣayo nāma tejovānniścalaś cātinirmalaḥ /Kontext
RArṇ, 12, 3.1
  gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ /Kontext
RArṇ, 12, 53.1
  kaṅkālakhecarī nāma oṣadhī parameśvari /Kontext
RArṇ, 12, 59.2
  mantrasiṃhāsanī nāma dvitīyā devi khecarī /Kontext
RArṇ, 12, 144.1
  jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /Kontext
RArṇ, 12, 236.2
  nadī godāvarī nāma prasiddhā jāhnavī yathā //Kontext
RArṇ, 12, 238.2
  suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //Kontext
RArṇ, 12, 260.1
  asti godāvarī nāma mahārāṣṭre'tiviśrutā /Kontext
RArṇ, 12, 261.1
  tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham /Kontext
RArṇ, 12, 305.1
  guṭikā sundarī nāma sarvāyudhanivāraṇī /Kontext
RArṇ, 12, 336.2
  khecarī nāma vikhyātā bhairaveṇa pracoditā //Kontext
RArṇ, 6, 140.0
  iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //Kontext
RArṇ, 7, 50.2
  maṇirāgajamasyaiva nāma carmāragandhikam //Kontext
RArṇ, 7, 66.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Kontext
RCint, 3, 40.0
  jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //Kontext
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Kontext
RCūM, 13, 33.1
  evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /Kontext
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Kontext
RHT, 5, 52.2
  phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ //Kontext
RKDh, 1, 1, 147.2
  yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //Kontext
RMañj, 3, 48.1
  mriyate nāma sandehaḥ sarvarogeṣu yojayet /Kontext
RMañj, 6, 19.2
  vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //Kontext
RMañj, 6, 26.1
  puṭellokeśvaro nāma lokanātho'yamuttamaḥ /Kontext
RMañj, 6, 31.1
  eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ /Kontext
RMañj, 6, 45.2
  ayaṃ ratnagirirnāma raso yogasya vāhakaḥ //Kontext
RMañj, 6, 50.1
  śītabhañjīraso nāma cūrṇayenmaricaiḥ samam /Kontext
RMañj, 6, 53.3
  śītabhañjīraso nāma sarvajvaravināśakaḥ //Kontext
RMañj, 6, 64.2
  mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ //Kontext
RMañj, 6, 73.2
  prāṇeśvaro raso nāma sannipātaprakopanut //Kontext
RMañj, 6, 88.0
  mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //Kontext
RMañj, 6, 94.1
  ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /Kontext
RMañj, 6, 125.1
  unmattākhyaraso nāma sannipātanikṛntanaḥ /Kontext
RMañj, 6, 142.0
  rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //Kontext
RMañj, 6, 147.1
  rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām /Kontext
RMañj, 6, 152.2
  kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //Kontext
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Kontext
RMañj, 6, 181.2
  rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //Kontext
RMañj, 6, 309.2
  anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ //Kontext
RMañj, 6, 332.1
  raso vidyādharo nāma godugdhaṃ ca pibedanu /Kontext
RPSudh, 10, 30.1
  aṃgārakoṣṭhikā nāma rājahastapramāṇakā /Kontext
RRÅ, V.kh., 10, 66.2
  viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //Kontext
RRÅ, V.kh., 10, 69.0
  jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //Kontext
RRÅ, V.kh., 10, 79.2
  tīvrānalo nāma biḍo vihito hemajāraṇe //Kontext
RRÅ, V.kh., 6, 70.1
  auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /Kontext
RRÅ, V.kh., 8, 19.1
  gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /Kontext
RRÅ, V.kh., 8, 23.2
  bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //Kontext
RRS, 3, 12.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RRS, 9, 25.2
  yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //Kontext
ŚdhSaṃh, 2, 12, 44.1
  ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /Kontext
ŚdhSaṃh, 2, 12, 130.1
  jalabandhuraso nāma saṃnipātaṃ niyacchati /Kontext
ŚdhSaṃh, 2, 12, 132.1
  pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /Kontext
ŚdhSaṃh, 2, 12, 211.1
  mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 215.1
  raso vidyādharo nāma gomūtraṃ ca pibedanu /Kontext