Fundstellen

MPālNigh, 4, 18.1
  rasendraśceti vikhyāto rasaloho mahārasaḥ /Kontext
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Kontext
RAdhy, 1, 426.1
  vikhyātā yuktayastisraścaturthī nopapadyate /Kontext
RAdhy, 1, 438.2
  khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //Kontext
RArṇ, 12, 156.0
  kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu //Kontext
RArṇ, 12, 336.2
  khecarī nāma vikhyātā bhairaveṇa pracoditā //Kontext
RArṇ, 7, 66.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RHT, 18, 3.2
  sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ //Kontext
RHT, 5, 52.2
  phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ //Kontext
RKDh, 1, 1, 178.2
  vajramūṣeti vikhyātā samyak sūtasya māraṇe //Kontext
RKDh, 1, 1, 250.2
  haṭhamudreti vikhyātā sarvasiddhair namaskṛtā //Kontext
RKDh, 1, 1, 252.2
  haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā //Kontext
RMañj, 6, 181.2
  rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //Kontext
RRÅ, V.kh., 1, 7.2
  rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //Kontext
RRÅ, V.kh., 10, 44.2
  vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi //Kontext
RRÅ, V.kh., 12, 54.2
  maṇḍūkī agnimathano vikhyātā siddhamūlikā //Kontext
RRS, 3, 12.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
ŚdhSaṃh, 2, 12, 117.2
  viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ /Kontext