Fundstellen

ÅK, 1, 26, 57.2
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Kontext
BhPr, 1, 8, 147.1
  khaṭikā kaṭhinī cāpi lekhanī ca nigadyate /Kontext
BhPr, 2, 3, 182.2
  iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca //Kontext
KaiNigh, 2, 148.1
  khaṭikā madhurā śophaviṣadāhāsrajit /Kontext
RAdhy, 1, 162.2
  khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //Kontext
RājNigh, 13, 130.1
  khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā /Kontext
RCint, 2, 18.2
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ //Kontext
RCint, 3, 151.2
  kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ //Kontext
RCūM, 11, 2.2
  śveto'tra khaṭikā prokto lepane lohamāraṇe //Kontext
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext
RHT, 14, 17.1
  vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /Kontext
RKDh, 1, 1, 196.2
  śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā //Kontext
RKDh, 1, 1, 197.1
  valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu /Kontext
RKDh, 1, 1, 204.5
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Kontext
RKDh, 1, 1, 212.2
  khaṭikā lavaṇaṃ gairī kāṃkṣī ceṣṭakacūrṇakam /Kontext
RKDh, 1, 1, 221.2
  khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //Kontext
RKDh, 1, 1, 225.9
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ /Kontext
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Kontext
RPSudh, 3, 3.1
  ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /Kontext
RPSudh, 4, 8.2
  khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //Kontext
RPSudh, 6, 12.1
  phullikā khaṭikā tadvat dviprakārā praśasyate /Kontext
RPSudh, 6, 31.1
  śvetastu khaṭikākāro lepanāllohamāraṇam /Kontext
RRÅ, R.kh., 8, 48.2
  khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //Kontext
RRÅ, V.kh., 5, 36.2
  iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //Kontext
RRS, 3, 14.2
  śveto 'tra khaṭikāprokto lepane lohamāraṇe //Kontext
RRS, 9, 61.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext