References

ÅK, 2, 1, 248.1
  athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /Context
RArṇ, 12, 113.2
  tatpattrāṇi ca deveśi śukapicchanibhāni ca /Context
RCūM, 11, 3.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Context
RCūM, 13, 9.1
  jayantīrasaniṣpiṣṭaṃ śukapicchena māritam /Context
RCūM, 13, 43.1
  śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ /Context
RHT, 3, 17.1
  anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /Context
RPSudh, 3, 23.2
  rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //Context
RPSudh, 3, 27.1
  saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /Context
RPSudh, 3, 36.2
  rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //Context
RPSudh, 5, 33.1
  śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /Context
RPSudh, 5, 56.1
  cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /Context
RPSudh, 6, 32.2
  rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate //Context
RPSudh, 6, 41.2
  śukapicchastu maricasamāṃśena tu kalkitaḥ //Context
RRS, 3, 15.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Context