Fundstellen

RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Kontext
RArṇ, 11, 106.2
  icchayā vicarellokān kāmarūpī vimānagaḥ //Kontext
RArṇ, 12, 103.2
  rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //Kontext
RArṇ, 12, 313.2
  iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /Kontext
RArṇ, 12, 347.3
  śivaśaktiśca deveśi ratnādiśivagā yathā //Kontext
RArṇ, 6, 37.1
  athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /Kontext
RArṇ, 9, 14.2
  eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /Kontext