Fundstellen

RRÅ, R.kh., 4, 6.1
  ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet /Kontext
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Kontext
RRÅ, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Kontext
RRÅ, R.kh., 5, 27.1
  eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /Kontext
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Kontext
RRÅ, R.kh., 5, 39.3
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //Kontext
RRÅ, R.kh., 7, 21.1
  dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Kontext
RRÅ, V.kh., 1, 18.2
  nāstikā ye durācārāścumbakā gurutalpagāḥ //Kontext
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Kontext
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Kontext
RRÅ, V.kh., 16, 113.2
  kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //Kontext
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Kontext
RRÅ, V.kh., 17, 47.2
  udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Kontext
RRÅ, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Kontext
RRÅ, V.kh., 3, 49.2
  jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //Kontext
RRÅ, V.kh., 3, 53.1
  aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /Kontext
RRÅ, V.kh., 3, 55.1
  nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /Kontext
RRÅ, V.kh., 6, 10.1
  mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /Kontext
RRÅ, V.kh., 7, 30.2
  vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //Kontext