References

ÅK, 1, 25, 55.2
  sa raso dhātuvādeṣu śasyate na rasāyane //Context
BhPr, 1, 8, 89.3
  dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca //Context
RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Context
RAdhy, 1, 6.2
  gurūnupekṣya no kāryo dhātuvāde pariśramaḥ //Context
RCint, 7, 19.1
  rasavāde dhātuvāde viṣavāde kvacitkvacit /Context
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RCūM, 16, 16.2
  tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam //Context
RCūM, 3, 32.1
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /Context
RCūM, 4, 57.2
  sa raso dhātuvādeṣu śasyate na rasāyane //Context
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Context
RPSudh, 1, 103.1
  dhātuvādavidhānena lohakṛt dehakṛnna hi /Context
RPSudh, 6, 15.3
  tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate //Context
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RRS, 7, 33.2
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ //Context
RRS, 8, 48.1
  sa raso dhātuvādeṣu śasyate na rasāyane /Context