Fundstellen

ÅK, 2, 1, 267.2
  mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //Kontext
BhPr, 1, 8, 38.2
  kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //Kontext
BhPr, 1, 8, 60.2
  arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //Kontext
BhPr, 1, 8, 64.3
  arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //Kontext
BhPr, 1, 8, 68.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //Kontext
BhPr, 1, 8, 77.2
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Kontext
BhPr, 1, 8, 111.2
  pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit /Kontext
BhPr, 1, 8, 130.3
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Kontext
BhPr, 1, 8, 152.2
  vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /Kontext
BhPr, 2, 3, 116.2
  arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati //Kontext
BhPr, 2, 3, 119.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //Kontext
BhPr, 2, 3, 127.1
  sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /Kontext
BhPr, 2, 3, 201.2
  hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti //Kontext
BhPr, 2, 3, 208.1
  pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit /Kontext
BhPr, 2, 3, 227.2
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Kontext
BhPr, 2, 3, 234.3
  viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //Kontext
KaiNigh, 2, 34.1
  pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut /Kontext
KaiNigh, 2, 48.1
  kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān /Kontext
KaiNigh, 2, 55.1
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /Kontext
KaiNigh, 2, 68.2
  bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //Kontext
KaiNigh, 2, 80.1
  kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān /Kontext
KaiNigh, 2, 89.2
  nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //Kontext
MPālNigh, 4, 27.3
  kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //Kontext
MPālNigh, 4, 31.1
  tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham /Kontext
MPālNigh, 4, 36.1
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Kontext
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Kontext
RCūM, 11, 30.2
  durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //Kontext
RMañj, 3, 78.2
  lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham //Kontext
RPSudh, 3, 48.1
  vākucībījakalkena kaṇḍūpāme vināśayet /Kontext
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Kontext
RPSudh, 6, 47.1
  snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /Kontext
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Kontext