References

RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Context
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Context
RPSudh, 2, 19.2
  arkamūlabhavenaiva kalkena parilepitā //Context
RPSudh, 2, 83.1
  devadārubhavenāpi pācayenmatimān bhiṣak /Context
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Context
RPSudh, 4, 12.1
  tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /Context
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Context
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Context
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Context
RPSudh, 4, 63.1
  śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /Context
RPSudh, 4, 80.1
  bhallātakabhave taile khuraṃ śudhyati ḍhālitam /Context
RPSudh, 4, 86.2
  tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //Context
RPSudh, 4, 111.2
  jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Context
RPSudh, 4, 113.2
  śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /Context
RPSudh, 6, 69.3
  āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //Context
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Context